Original

अयं वः फल्गुनो भ्राता गाण्डीवं परमायुधम् ।परित्यज्य वनं यातु नानेनार्थोऽस्ति कश्चन ॥ ३७ ॥

Segmented

अयम् वः फल्गुनो भ्राता गाण्डीवम् परम-आयुधम् परित्यज्य वनम् यातु न अनेन अर्थः ऽस्ति कश्चन

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
फल्गुनो फल्गुन pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
परम परम pos=a,comp=y
आयुधम् आयुध pos=n,g=n,c=2,n=s
परित्यज्य परित्यज् pos=vi
वनम् वन pos=n,g=n,c=2,n=s
यातु या pos=v,p=3,n=s,l=lot
pos=i
अनेन इदम् pos=n,g=n,c=3,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s