Original

ततो देवः स सप्तार्चिः पाण्डवानिदमब्रवीत् ।भो भो पाण्डुसुता वीराः पावकं मां विबोधत ॥ ३४ ॥

Segmented

ततो देवः स सप्तार्चिः पाण्डवान् इदम् अब्रवीत् भो भो पाण्डु-सुताः वीराः पावकम् माम् विबोधत

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवः देव pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सप्तार्चिः सप्तार्चिस् pos=n,g=m,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
भो भो pos=i
भो भो pos=i
पाण्डु पाण्डु pos=n,comp=y
सुताः सुत pos=n,g=m,c=8,n=p
वीराः वीर pos=n,g=m,c=8,n=p
पावकम् पावक pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
विबोधत विबुध् pos=v,p=2,n=p,l=lot