Original

अग्निं ते ददृशुस्तत्र स्थितं शैलमिवाग्रतः ।मार्गमावृत्य तिष्ठन्तं साक्षात्पुरुषविग्रहम् ॥ ३३ ॥

Segmented

अग्निम् ते ददृशुः तत्र स्थितम् शैलम् इव अग्रतस् मार्गम् आवृत्य तिष्ठन्तम् साक्षात् पुरुष-विग्रहम्

Analysis

Word Lemma Parse
अग्निम् अग्नि pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
शैलम् शैल pos=n,g=m,c=2,n=s
इव इव pos=i
अग्रतस् अग्रतस् pos=i
मार्गम् मार्ग pos=n,g=m,c=2,n=s
आवृत्य आवृ pos=vi
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
साक्षात् साक्षात् pos=i
पुरुष पुरुष pos=n,comp=y
विग्रहम् विग्रह pos=n,g=m,c=2,n=s