Original

गाण्डीवं च धनुर्दिव्यं न मुमोच धनंजयः ।रत्नलोभान्महाराज तौ चाक्षय्यौ महेषुधी ॥ ३२ ॥

Segmented

गाण्डीवम् च धनुः दिव्यम् न मुमोच धनंजयः रत्न-लोभात् महा-राज तौ च अक्षय्यौ महा-इषुधि

Analysis

Word Lemma Parse
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
pos=i
मुमोच मुच् pos=v,p=3,n=s,l=lit
धनंजयः धनंजय pos=n,g=m,c=1,n=s
रत्न रत्न pos=n,comp=y
लोभात् लोभ pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तौ तद् pos=n,g=m,c=2,n=d
pos=i
अक्षय्यौ अक्षय्य pos=a,g=m,c=2,n=d
महा महत् pos=a,comp=y
इषुधि इषुधि pos=n,g=m,c=2,n=d