Original

श्वा चैवानुययावेकः पाण्डवान्प्रस्थितान्वने ।क्रमेण ते ययुर्वीरा लौहित्यं सलिलार्णवम् ॥ ३१ ॥

Segmented

श्वा च एव अनुययौ एकः पाण्डवान् प्रस्थितान् वने क्रमेण ते ययुः वीरा लौहित्यम् सलिल-अर्णवम्

Analysis

Word Lemma Parse
श्वा श्वन् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
अनुययौ अनुया pos=v,p=3,n=s,l=lit
एकः एक pos=n,g=m,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रस्थितान् प्रस्था pos=va,g=m,c=2,n=p,f=part
वने वन pos=n,g=n,c=7,n=s
क्रमेण क्रमेण pos=i
ते तद् pos=n,g=m,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit
वीरा वीर pos=n,g=m,c=1,n=p
लौहित्यम् लौहित्य pos=n,g=m,c=2,n=s
सलिल सलिल pos=n,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s