Original

कालः पचति भूतानि सर्वाण्येव महामते ।कर्मन्यासमहं मन्ये त्वमपि द्रष्टुमर्हसि ॥ ३ ॥

Segmented

कालः पचति भूतानि सर्वाणि एव महामते कर्म-न्यासम् अहम् मन्ये त्वम् अपि द्रष्टुम् अर्हसि

Analysis

Word Lemma Parse
कालः काल pos=n,g=m,c=1,n=s
पचति पच् pos=v,p=3,n=s,l=lat
भूतानि भूत pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
एव एव pos=i
महामते महामति pos=a,g=m,c=8,n=s
कर्म कर्मन् pos=n,comp=y
न्यासम् न्यास pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
द्रष्टुम् दृश् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat