Original

युधिष्ठिरो ययावग्रे भीमस्तु तदनन्तरम् ।अर्जुनस्तस्य चान्वेव यमौ चैव यथाक्रमम् ॥ २९ ॥

Segmented

युधिष्ठिरो ययौ अग्रे भीमः तु तद्-अनन्तरम् अर्जुनः तस्य च अनु एव यमौ च एव यथाक्रमम्

Analysis

Word Lemma Parse
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
अग्रे अग्र pos=n,g=n,c=7,n=s
भीमः भीम pos=n,g=m,c=1,n=s
तु तु pos=i
तद् तद् pos=n,comp=y
अनन्तरम् अनन्तरम् pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अनु अनु pos=i
एव एव pos=i
यमौ यम pos=n,g=m,c=1,n=d
pos=i
एव एव pos=i
यथाक्रमम् यथाक्रमम् pos=i