Original

योगयुक्ता महात्मानस्त्यागधर्ममुपेयुषः ।अभिजग्मुर्बहून्देशान्सरितः पर्वतांस्तथा ॥ २८ ॥

Segmented

योग-युक्ताः महात्मानः त्याग-धर्मम् उपेयुषः अभिजग्मुः बहून् देशान् सरितः पर्वतान् तथा

Analysis

Word Lemma Parse
योग योग pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
त्याग त्याग pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
उपेयुषः उपे pos=va,g=m,c=2,n=p,f=part
अभिजग्मुः अभिगम् pos=v,p=3,n=p,l=lit
बहून् बहु pos=a,g=m,c=2,n=p
देशान् देश pos=n,g=m,c=2,n=p
सरितः सरित् pos=n,g=f,c=2,n=p
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
तथा तथा pos=i