Original

पाण्डवाश्च महात्मानो द्रौपदी च यशस्विनी ।कृतोपवासाः कौरव्य प्रययुः प्राङ्मुखास्ततः ॥ २७ ॥

Segmented

पाण्डवाः च महात्मानो द्रौपदी च यशस्विनी कृत-उपवासाः कौरव्य प्रययुः प्राच्-मुखाः ततस्

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
कृत कृ pos=va,comp=y,f=part
उपवासाः उपवास pos=n,g=m,c=1,n=p
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
प्रययुः प्रया pos=v,p=3,n=p,l=lit
प्राच् प्राञ्च् pos=a,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
ततस् ततस् pos=i