Original

चित्राङ्गदा ययौ चापि मणिपूरपुरं प्रति ।शिष्टाः परिक्षितं त्वन्या मातरः पर्यवारयन् ॥ २६ ॥

Segmented

चित्राङ्गदा ययौ च अपि मणिपूर-पुरम् प्रति शिष्टाः परिक्षितम् तु अन्याः मातरः पर्यवारयन्

Analysis

Word Lemma Parse
चित्राङ्गदा चित्राङ्गदा pos=n,g=f,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
pos=i
अपि अपि pos=i
मणिपूर मणिपूर pos=n,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
शिष्टाः शिष् pos=va,g=f,c=1,n=p,f=part
परिक्षितम् परिक्षित् pos=n,g=m,c=2,n=s
तु तु pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
मातरः मातृ pos=n,g=f,c=1,n=p
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan