Original

न चैनमशकत्कश्चिन्निवर्तस्वेति भाषितुम् ।न्यवर्तन्त ततः सर्वे नरा नगरवासिनः ॥ २४ ॥

Segmented

न च एनम् अशकत् कश्चिद् निवर्तस्व इति भाषितुम् न्यवर्तन्त ततः सर्वे नरा नगर-वासिनः

Analysis

Word Lemma Parse
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अशकत् शक् pos=v,p=3,n=s,l=lun
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
निवर्तस्व निवृत् pos=v,p=2,n=s,l=lot
इति इति pos=i
भाषितुम् भाष् pos=vi
न्यवर्तन्त निवृत् pos=v,p=3,n=p,l=lan
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
नरा नर pos=n,g=m,c=1,n=p
नगर नगर pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p