Original

भ्रातरः पञ्च कृष्णा च षष्ठी श्वा चैव सप्तमः ।आत्मना सप्तमो राजा निर्ययौ गजसाह्वयात् ।पौरैरनुगतो दूरं सर्वैरन्तःपुरैस्तथा ॥ २३ ॥

Segmented

भ्रातरः पञ्च कृष्णा च षष्ठी श्वा च एव सप्तमः आत्मना सप्तमो राजा निर्ययौ गजसाह्वयात् पौरैः अनुगतो दूरम् सर्वैः अन्तःपुरैः तथा

Analysis

Word Lemma Parse
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
pos=i
षष्ठी षष्ठ pos=a,g=f,c=1,n=s
श्वा श्वन् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सप्तमः सप्तम pos=a,g=m,c=1,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
सप्तमो सप्तम pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
गजसाह्वयात् गजसाह्वय pos=n,g=n,c=5,n=s
पौरैः पौर pos=n,g=m,c=3,n=p
अनुगतो अनुगम् pos=va,g=m,c=1,n=s,f=part
दूरम् दूरम् pos=i
सर्वैः सर्व pos=n,g=n,c=3,n=p
अन्तःपुरैः अन्तःपुर pos=n,g=n,c=3,n=p
तथा तथा pos=i