Original

हर्षोऽभवच्च सर्वेषां भ्रातॄणां गमनं प्रति ।युधिष्ठिरमतं ज्ञात्वा वृष्णिक्षयमवेक्ष्य च ॥ २२ ॥

Segmented

हर्षो अभवत् च सर्वेषाम् भ्रातॄणाम् गमनम् प्रति युधिष्ठिर-मतम् ज्ञात्वा वृष्णि-क्षयम् अवेक्ष्य च

Analysis

Word Lemma Parse
हर्षो हर्ष pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
गमनम् गमन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
युधिष्ठिर युधिष्ठिर pos=n,comp=y
मतम् मत pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
वृष्णि वृष्णि pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
pos=i