Original

ततः प्ररुरुदुः सर्वाः स्त्रियो दृष्ट्वा नरर्षभान् ।प्रस्थितान्द्रौपदीषष्ठान्पुरा द्यूतजितान्यथा ॥ २१ ॥

Segmented

ततः प्ररुरुदुः सर्वाः स्त्रियो दृष्ट्वा नर-ऋषभान् प्रस्थितान् द्रौपदी-षष्ठान् पुरा द्यूत-जितान् यथा

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्ररुरुदुः प्ररुद् pos=v,p=3,n=p,l=lit
सर्वाः सर्व pos=n,g=f,c=1,n=p
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
दृष्ट्वा दृश् pos=vi
नर नर pos=n,comp=y
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p
प्रस्थितान् प्रस्था pos=va,g=m,c=2,n=p,f=part
द्रौपदी द्रौपदी pos=n,comp=y
षष्ठान् षष्ठ pos=a,g=m,c=2,n=p
पुरा पुरा pos=i
द्यूत द्यूत pos=n,comp=y
जितान् जि pos=va,g=m,c=2,n=p,f=part
यथा यथा pos=i