Original

विधिवत्कारयित्वेष्टिं नैष्ठिकीं भरतर्षभ ।समुत्सृज्याप्सु सर्वेऽग्नीन्प्रतस्थुर्नरपुंगवाः ॥ २० ॥

Segmented

विधिवत् कारयित्वा इष्टिम् नैष्ठिकीम् भरत-ऋषभ समुत्सृज्य अप्सु सर्वे ऽग्नीन् प्रतस्थुः नर-पुंगवाः

Analysis

Word Lemma Parse
विधिवत् विधिवत् pos=i
कारयित्वा कारय् pos=vi
इष्टिम् इष्टि pos=n,g=f,c=2,n=s
नैष्ठिकीम् नैष्ठिक pos=a,g=f,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
समुत्सृज्य समुत्सृज् pos=vi
अप्सु अप् pos=n,g=m,c=7,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ऽग्नीन् अग्नि pos=n,g=m,c=2,n=p
प्रतस्थुः प्रस्था pos=v,p=3,n=p,l=lit
नर नर pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p