Original

वैशंपायन उवाच ।श्रुत्वैव कौरवो राजा वृष्णीनां कदनं महत् ।प्रस्थाने मतिमाधाय वाक्यमर्जुनमब्रवीत् ॥ २ ॥

Segmented

वैशंपायन उवाच श्रुत्वा एव कौरवो राजा वृष्णीनाम् कदनम् महत् प्रस्थाने मतिम् आधाय वाक्यम् अर्जुनम् अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
एव एव pos=i
कौरवो कौरव pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
कदनम् कदन pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
प्रस्थाने प्रस्थान pos=n,g=n,c=7,n=s
मतिम् मति pos=n,g=f,c=2,n=s
आधाय आधा pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan