Original

ततः स राजा कौरव्यो धर्मपुत्रो युधिष्ठिरः ।उत्सृज्याभरणान्यङ्गाज्जगृहे वल्कलान्युत ॥ १८ ॥

Segmented

ततः स राजा कौरव्यो धर्मपुत्रो युधिष्ठिरः उत्सृज्य आभरणानि अङ्गात् जगृहे वल्कलानि उत

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कौरव्यो कौरव्य pos=n,g=m,c=1,n=s
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
उत्सृज्य उत्सृज् pos=vi
आभरणानि आभरण pos=n,g=n,c=2,n=p
अङ्गात् अङ्ग pos=n,g=n,c=5,n=s
जगृहे ग्रह् pos=v,p=3,n=s,l=lit
वल्कलानि वल्कल pos=n,g=n,c=2,n=p
उत उत pos=i