Original

नैवं कर्तव्यमिति ते तदोचुस्ते नराधिपम् ।न च राजा तथाकार्षीत्कालपर्यायधर्मवित् ॥ १६ ॥

Segmented

न एवम् कर्तव्यम् इति ते तदा ऊचुः ते नराधिपम् न च राजा तथा अकार्षीत् काल-पर्याय-धर्म-विद्

Analysis

Word Lemma Parse
pos=i
एवम् एवम् pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
ते तद् pos=n,g=m,c=1,n=p
तदा तदा pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
नराधिपम् नराधिप pos=n,g=m,c=2,n=s
pos=i
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
तथा तथा pos=i
अकार्षीत् कृ pos=v,p=3,n=s,l=lun
काल काल pos=n,comp=y
पर्याय पर्याय pos=n,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s