Original

ते श्रुत्वैव वचस्तस्य पौरजानपदा जनाः ।भृशमुद्विग्नमनसो नाभ्यनन्दन्त तद्वचः ॥ १५ ॥

Segmented

ते श्रुत्वा एव वचः तस्य पौर-जानपदाः जनाः भृशम् उद्विग्न-मनसः न अभ्यनन्दन्त तद् वचः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
श्रुत्वा श्रु pos=vi
एव एव pos=i
वचः वचस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पौर पौर pos=n,comp=y
जानपदाः जानपद pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
भृशम् भृशम् pos=i
उद्विग्न उद्विज् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
pos=i
अभ्यनन्दन्त अभिनन्द् pos=v,p=3,n=p,l=lan
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s