Original

ततस्तु प्रकृतीः सर्वाः समानाय्य युधिष्ठिरः ।सर्वमाचष्ट राजर्षिश्चिकीर्षितमथात्मनः ॥ १४ ॥

Segmented

ततस् तु प्रकृतीः सर्वाः समानाय्य युधिष्ठिरः सर्वम् आचष्ट राज-ऋषिः चिकीर्षितम् अथ आत्मनः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
प्रकृतीः प्रकृति pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
समानाय्य समानायय् pos=vi
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
राज राजन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
चिकीर्षितम् चिकीर्षित pos=n,g=n,c=2,n=s
अथ अथ pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s