Original

कृपमभ्यर्च्य च गुरुमर्थमानपुरस्कृतम् ।शिष्यं परिक्षितं तस्मै ददौ भरतसत्तमः ॥ १३ ॥

Segmented

कृपम् अभ्यर्च्य च गुरुम् अर्थ-मान-पुरस्कृतम् शिष्यम् परिक्षितम् तस्मै ददौ भरत-सत्तमः

Analysis

Word Lemma Parse
कृपम् कृप pos=n,g=m,c=2,n=s
अभ्यर्च्य अभ्यर्च् pos=vi
pos=i
गुरुम् गुरु pos=n,g=m,c=2,n=s
अर्थ अर्थ pos=n,comp=y
मान मान pos=n,comp=y
पुरस्कृतम् पुरस्कृ pos=va,g=m,c=2,n=s,f=part
शिष्यम् शिष्य pos=n,g=m,c=2,n=s
परिक्षितम् परिक्षित् pos=n,g=m,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s