Original

ददौ रत्नानि वासांसि ग्रामानश्वान्रथानपि ।स्त्रियश्च द्विजमुख्येभ्यो गवां शतसहस्रशः ॥ १२ ॥

Segmented

ददौ रत्नानि वासांसि ग्रामान् अश्वान् रथान् अपि स्त्रियः च द्विजमुख्येभ्यो गवाम् शत-सहस्रशस्

Analysis

Word Lemma Parse
ददौ दा pos=v,p=3,n=s,l=lit
रत्नानि रत्न pos=n,g=n,c=2,n=p
वासांसि वासस् pos=n,g=n,c=2,n=p
ग्रामान् ग्राम pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
रथान् रथ pos=n,g=m,c=2,n=p
अपि अपि pos=i
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
pos=i
द्विजमुख्येभ्यो द्विजमुख्य pos=n,g=m,c=4,n=p
गवाम् गो pos=n,g=,c=6,n=p
शत शत pos=n,comp=y
सहस्रशस् सहस्रशस् pos=i