Original

इत्युक्त्वा धर्मराजः स वासुदेवस्य धीमतः ।मातुलस्य च वृद्धस्य रामादीनां तथैव च ॥ १० ॥

Segmented

इति उक्त्वा धर्मराजः स वासुदेवस्य धीमतः मातुलस्य च वृद्धस्य राम-आदीनाम् तथा एव च

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
मातुलस्य मातुल pos=n,g=m,c=6,n=s
pos=i
वृद्धस्य वृद्ध pos=a,g=m,c=6,n=s
राम राम pos=n,comp=y
आदीनाम् आदि pos=n,g=m,c=6,n=p
तथा तथा pos=i
एव एव pos=i
pos=i