Original

ये ते शूरा महात्मानः सिंहदर्पा महाबलाः ।भोजवृष्ण्यन्धका ब्रह्मन्नन्योन्यं तैर्हतं युधि ॥ ९ ॥

Segmented

ये ते शूरा महात्मानः सिंह-दर्पाः महा-बलाः भोज-वृष्णि-अन्धकाः ब्रह्मन्न् अन्योन्यम् तैः हतम् युधि

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
सिंह सिंह pos=n,comp=y
दर्पाः दर्प pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
भोज भोज pos=n,comp=y
वृष्णि वृष्णि pos=n,comp=y
अन्धकाः अन्धक pos=n,g=m,c=1,n=p
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
अन्योन्यम् अन्योन्य pos=n,g=n,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
हतम् हन् pos=va,g=n,c=1,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s