Original

मौसले वृष्णिवीराणां विनाशो ब्रह्मशापजः ।बभूव वीरान्तकरः प्रभासे रोमहर्षणः ॥ ८ ॥

Segmented

मौसले वृष्णि-वीराणाम् विनाशो ब्रह्म-शाप-जः बभूव वीर-अन्त-करः प्रभासे रोम-हर्षणः

Analysis

Word Lemma Parse
मौसले मौसल pos=a,g=m,c=7,n=s
वृष्णि वृष्णि pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
विनाशो विनाश pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
शाप शाप pos=n,comp=y
जः pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
वीर वीर pos=n,comp=y
अन्त अन्त pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
प्रभासे प्रभास pos=n,g=m,c=7,n=s
रोम रोमन् pos=n,comp=y
हर्षणः हर्षण pos=a,g=m,c=1,n=s