Original

अवीरजोऽभिघातस्ते ब्राह्मणो वा हतस्त्वया ।युद्धे पराजितो वासि गतश्रीरिव लक्ष्यसे ॥ ५ ॥

Segmented

अ वीर-जः ऽभिघातस् ते ब्राह्मणो वा हतस् त्वया युद्धे पराजितो वा असि गत-श्रीः इव लक्ष्यसे

Analysis

Word Lemma Parse
pos=i
वीर वीर pos=n,comp=y
जः pos=a,g=m,c=1,n=s
ऽभिघातस् अभिघात pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
वा वा pos=i
हतस् हन् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
पराजितो पराजि pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
असि अस् pos=v,p=2,n=s,l=lat
गत गम् pos=va,comp=y,f=part
श्रीः श्री pos=n,g=m,c=1,n=s
इव इव pos=i
लक्ष्यसे लक्षय् pos=v,p=2,n=s,l=lat