Original

तमप्रतीतमनसं निःश्वसन्तं पुनः पुनः ।निर्विण्णमनसं दृष्ट्वा पार्थं व्यासोऽब्रवीदिदम् ॥ ४ ॥

Segmented

तम् अप्रतीत-मनसम् निःश्वसन्तम् पुनः पुनः निर्विण्ण-मनसम् दृष्ट्वा पार्थम् व्यासो ऽब्रवीद् इदम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अप्रतीत अप्रतीत pos=a,comp=y
मनसम् मनस् pos=n,g=m,c=2,n=s
निःश्वसन्तम् निःश्वस् pos=va,g=m,c=2,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
निर्विण्ण निर्विण्ण pos=a,comp=y
मनसम् मनस् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पार्थम् पार्थ pos=n,g=m,c=2,n=s
व्यासो व्यास pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s