Original

प्रविश्य च पुरीं वीरः समासाद्य युधिष्ठिरम् ।आचष्ट तद्यथावृत्तं वृष्ण्यन्धकजनं प्रति ॥ ३८ ॥

Segmented

प्रविश्य च पुरीम् वीरः समासाद्य युधिष्ठिरम् आचष्ट तद् यथावृत्तम् वृष्णि-अन्धक-जनम् प्रति

Analysis

Word Lemma Parse
प्रविश्य प्रविश् pos=vi
pos=i
पुरीम् पुरी pos=n,g=f,c=2,n=s
वीरः वीर pos=n,g=m,c=1,n=s
समासाद्य समासादय् pos=vi
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
तद् तद् pos=n,g=n,c=2,n=s
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
वृष्णि वृष्णि pos=n,comp=y
अन्धक अन्धक pos=n,comp=y
जनम् जन pos=n,g=m,c=2,n=s
प्रति प्रति pos=i