Original

एतद्वचनमाज्ञाय व्यासस्यामिततेजसः ।अनुज्ञातो ययौ पार्थो नगरं नागसाह्वयम् ॥ ३७ ॥

Segmented

एतद् वचनम् आज्ञाय व्यासस्य अमित-तेजसः अनुज्ञातो ययौ पार्थो नगरम् नागसाह्वयम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
व्यासस्य व्यास pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
अनुज्ञातो अनुज्ञा pos=va,g=m,c=1,n=s,f=part
ययौ या pos=v,p=3,n=s,l=lit
पार्थो पार्थ pos=n,g=m,c=1,n=s
नगरम् नगर pos=n,g=n,c=2,n=s
नागसाह्वयम् नागसाह्वय pos=n,g=n,c=2,n=s