Original

कालो गन्तुं गतिं मुख्यां भवतामपि भारत ।एतच्छ्रेयो हि वो मन्ये परमं भरतर्षभ ॥ ३६ ॥

Segmented

कालो गन्तुम् गतिम् मुख्याम् भवताम् अपि भारत एतत् श्रेयः हि वो मन्ये परमम् भरत-ऋषभ

Analysis

Word Lemma Parse
कालो काल pos=n,g=m,c=1,n=s
गन्तुम् गम् pos=vi
गतिम् गति pos=n,g=f,c=2,n=s
मुख्याम् मुख्य pos=a,g=f,c=2,n=s
भवताम् भवत् pos=a,g=m,c=6,n=p
अपि अपि pos=i
भारत भारत pos=n,g=m,c=8,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
हि हि pos=i
वो त्वद् pos=n,g=,c=6,n=p
मन्ये मन् pos=v,p=1,n=s,l=lat
परमम् परम pos=a,g=n,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s