Original

कालमूलमिदं सर्वं जगद्बीजं धनंजय ।काल एव समादत्ते पुनरेव यदृच्छया ॥ ३३ ॥

Segmented

काल-मूलम् इदम् सर्वम् जगत्-बीजम् धनंजय काल एव समादत्ते पुनः एव यदृच्छया

Analysis

Word Lemma Parse
काल काल pos=n,comp=y
मूलम् मूल pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,comp=y
बीजम् बीज pos=n,g=n,c=1,n=s
धनंजय धनंजय pos=n,g=m,c=8,n=s
काल काल pos=n,g=m,c=1,n=s
एव एव pos=i
समादत्ते समादा pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
एव एव pos=i
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s