Original

बलं बुद्धिश्च तेजश्च प्रतिपत्तिश्च भारत ।भवन्ति भवकालेषु विपद्यन्ते विपर्यये ॥ ३२ ॥

Segmented

बलम् बुद्धिः च तेजः च प्रतिपत्तिः च भारत भवन्ति भव-कालेषु विपद्यन्ते विपर्यये

Analysis

Word Lemma Parse
बलम् बल pos=n,g=n,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
pos=i
तेजः तेजस् pos=n,g=n,c=1,n=s
pos=i
प्रतिपत्तिः प्रतिपत्ति pos=n,g=f,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
भव भव pos=n,comp=y
कालेषु काल pos=n,g=m,c=7,n=p
विपद्यन्ते विपद् pos=v,p=3,n=p,l=lat
विपर्यये विपर्यय pos=n,g=m,c=7,n=s