Original

कृतकृत्यांश्च वो मन्ये संसिद्धान्कुरुपुंगव ।गमनं प्राप्तकालं च तद्धि श्रेयो मतं मम ॥ ३१ ॥

Segmented

कृतकृत्यांः च वो मन्ये संसिद्धान् कुरु-पुंगवैः गमनम् प्राप्त-कालम् च तत् हि श्रेयो मतम् मम

Analysis

Word Lemma Parse
कृतकृत्यांः कृतकृत्य pos=a,g=m,c=2,n=p
pos=i
वो त्वद् pos=n,g=,c=2,n=p
मन्ये मन् pos=v,p=1,n=s,l=lat
संसिद्धान् संसिध् pos=va,g=m,c=2,n=p,f=part
कुरु कुरु pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
गमनम् गमन pos=n,g=n,c=1,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=n,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
हि हि pos=i
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s