Original

त्वया त्विह महत्कर्म देवानां पुरुषर्षभ ।कृतं भीमसहायेन यमाभ्यां च महाभुज ॥ ३० ॥

Segmented

त्वया तु इह महत् कर्म देवानाम् पुरुष-ऋषभ कृतम् भीम-सहायेन यमाभ्याम् च महा-भुज

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
तु तु pos=i
इह इह pos=i
महत् महत् pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
भीम भीम pos=n,comp=y
सहायेन सहाय pos=n,g=m,c=3,n=s
यमाभ्याम् यम pos=n,g=m,c=3,n=d
pos=i
महा महत् pos=a,comp=y
भुज भुज pos=n,g=m,c=8,n=s