Original

स्वागतं तेऽस्त्विति प्राह मुनिः सत्यवतीसुतः ।आस्यतामिति चोवाच प्रसन्नात्मा महामुनिः ॥ ३ ॥

Segmented

स्वागतम् ते ऽस्त्व् इति प्राह मुनिः सत्यवती-सुतः आस्यताम् इति च उवाच प्रसन्न-आत्मा महा-मुनिः

Analysis

Word Lemma Parse
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्त्व् अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
मुनिः मुनि pos=n,g=m,c=1,n=s
सत्यवती सत्यवती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
आस्यताम् आस् pos=v,p=3,n=s,l=lot
इति इति pos=i
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
प्रसन्न प्रसद् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s