Original

कृत्वा भारावतरणं पृथिव्याः पृथुलोचनः ।मोक्षयित्वा जगत्सर्वं गतः स्वस्थानमुत्तमम् ॥ २९ ॥

Segmented

कृत्वा भार-अवतरणम् पृथिव्याः पृथु-लोचनः मोक्षयित्वा जगत् सर्वम् गतः स्व-स्थानम् उत्तमम्

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
भार भार pos=n,comp=y
अवतरणम् अवतरण pos=n,g=n,c=2,n=s
पृथिव्याः पृथिवी pos=n,g=f,c=6,n=s
पृथु पृथु pos=a,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
मोक्षयित्वा मोक्षय् pos=vi
जगत् जगन्त् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
स्थानम् स्थान pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s