Original

रथस्य पुरतो याति यः स चक्रगदाधरः ।तव स्नेहात्पुराणर्षिर्वासुदेवश्चतुर्भुजः ॥ २८ ॥

Segmented

रथस्य पुरतो याति यः स चक्र-गदा-धरः तव स्नेहात् पुराण-ऋषिः वासुदेवः चतुः-भुजः

Analysis

Word Lemma Parse
रथस्य रथ pos=n,g=m,c=6,n=s
पुरतो पुरतस् pos=i
याति या pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
चक्र चक्र pos=n,comp=y
गदा गदा pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
पुराण पुराण pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
चतुः चतुर् pos=n,comp=y
भुजः भुज pos=n,g=m,c=1,n=s