Original

त्रैलोक्यमपि कृष्णो हि कृत्स्नं स्थावरजङ्गमम् ।प्रसहेदन्यथा कर्तुं किमु शापं मनीषिणाम् ॥ २७ ॥

Segmented

त्रैलोक्यम् अपि कृष्णो हि कृत्स्नम् स्थावर-जङ्गमम् प्रसहेद् अन्यथा कर्तुम् किमु शापम् मनीषिणाम्

Analysis

Word Lemma Parse
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=2,n=s
अपि अपि pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
हि हि pos=i
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
स्थावर स्थावर pos=a,comp=y
जङ्गमम् जङ्गम pos=a,g=n,c=2,n=s
प्रसहेद् प्रसह् pos=v,p=3,n=s,l=vidhilin
अन्यथा अन्यथा pos=i
कर्तुम् कृ pos=vi
किमु किमु pos=i
शापम् शाप pos=n,g=m,c=2,n=s
मनीषिणाम् मनीषिन् pos=a,g=m,c=6,n=p