Original

व्यास उवाच ।ब्रह्मशापविनिर्दग्धा वृष्ण्यन्धकमहारथाः ।विनष्टाः कुरुशार्दूल न ताञ्शोचितुमर्हसि ॥ २५ ॥

Segmented

व्यास उवाच ब्रह्म-शाप-विनिर्दग्धाः वृष्णि-अन्धक-महा-रथाः विनष्टाः कुरु-शार्दूल न तान् शोचितुम् अर्हसि

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्रह्म ब्रह्मन् pos=n,comp=y
शाप शाप pos=n,comp=y
विनिर्दग्धाः विनिर्दह् pos=va,g=m,c=1,n=p,f=part
वृष्णि वृष्णि pos=n,comp=y
अन्धक अन्धक pos=n,comp=y
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
विनष्टाः विनश् pos=va,g=m,c=1,n=p,f=part
कुरु कुरु pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
pos=i
तान् तद् pos=n,g=m,c=2,n=p
शोचितुम् शुच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat