Original

प्रनष्टज्ञातिवीर्यस्य शून्यस्य परिधावतः ।उपदेष्टुं मम श्रेयो भवानर्हति सत्तम ॥ २४ ॥

Segmented

प्रनष्ट-ज्ञाति-वीर्यस्य शून्यस्य परिधावतः उपदेष्टुम् मम श्रेयो भवान् अर्हति सत्तम

Analysis

Word Lemma Parse
प्रनष्ट प्रणश् pos=va,comp=y,f=part
ज्ञाति ज्ञाति pos=n,comp=y
वीर्यस्य वीर्य pos=n,g=m,c=6,n=s
शून्यस्य शून्य pos=a,g=m,c=6,n=s
परिधावतः परिधाव् pos=va,g=m,c=6,n=s,f=part
उपदेष्टुम् उपदिश् pos=vi
मम मद् pos=n,g=,c=6,n=s
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
सत्तम सत्तम pos=a,g=m,c=8,n=s