Original

विना जनार्दनं वीरं नाहं जीवितुमुत्सहे ।श्रुत्वैव हि गतं विष्णुं ममापि मुमुहुर्दिशः ॥ २३ ॥

Segmented

विना जनार्दनम् वीरम् न अहम् जीवितुम् उत्सहे श्रुत्वा एव हि गतम् विष्णुम् मे अपि मुमुहुः दिशः

Analysis

Word Lemma Parse
विना विना pos=i
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
जीवितुम् जीव् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
श्रुत्वा श्रु pos=vi
एव एव pos=i
हि हि pos=i
गतम् गम् pos=va,g=m,c=2,n=s,f=part
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
मुमुहुः मुह् pos=v,p=3,n=p,l=lit
दिशः दिश् pos=n,g=f,c=1,n=p