Original

तमपश्यन्विषीदामि घूर्णामीव च सत्तम ।परिनिर्विण्णचेताश्च शान्तिं नोपलभेऽपि च ॥ २२ ॥

Segmented

तम् अ पश्यन् विषीदामि घूर्णामि इव च सत्तम परिनिर्विण्ण-चेताः च शान्तिम् न उपलभे ऽपि च

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
विषीदामि विषद् pos=v,p=1,n=s,l=lat
घूर्णामि घूर्ण् pos=v,p=1,n=s,l=lat
इव इव pos=i
pos=i
सत्तम सत्तम pos=a,g=m,c=8,n=s
परिनिर्विण्ण परिनिर्विण्ण pos=a,comp=y
चेताः चेतस् pos=n,g=m,c=1,n=s
pos=i
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
pos=i
उपलभे उपलभ् pos=v,p=1,n=s,l=lat
ऽपि अपि pos=i
pos=i