Original

येन पूर्वं प्रदग्धानि शत्रुसैन्यानि तेजसा ।शरैर्गाण्डीवनिर्मुक्तैरहं पश्चाद्व्यनाशयम् ॥ २१ ॥

Segmented

येन पूर्वम् प्रदग्धानि शत्रु-सैन्यानि तेजसा शरैः गाण्डीव-निर्मुक्तैः अहम् पश्चाद् व्यनाशयम्

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
पूर्वम् पूर्वम् pos=i
प्रदग्धानि प्रदह् pos=va,g=n,c=1,n=p,f=part
शत्रु शत्रु pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
तेजसा तेजस् pos=n,g=n,c=3,n=s
शरैः शर pos=n,g=m,c=3,n=p
गाण्डीव गाण्डीव pos=n,comp=y
निर्मुक्तैः निर्मुच् pos=va,g=m,c=3,n=p,f=part
अहम् मद् pos=n,g=,c=1,n=s
पश्चाद् पश्चात् pos=i
व्यनाशयम् विनाशय् pos=v,p=1,n=s,l=lan