Original

यः स याति पुरस्तान्मे रथस्य सुमहाद्युतिः ।प्रदहन्रिपुसैन्यानि न पश्याम्यहमद्य तम् ॥ २० ॥

Segmented

यः स याति पुरस्तान् मे रथस्य सु महा-द्युतिः प्रदहन् रिपु-सैन्यानि न पश्याम्य् अहम् अद्य तम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
याति या pos=v,p=3,n=s,l=lat
पुरस्तान् पुरस्तात् pos=i
मे मद् pos=n,g=,c=6,n=s
रथस्य रथ pos=n,g=m,c=6,n=s
सु सु pos=i
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
प्रदहन् प्रदह् pos=va,g=m,c=1,n=s,f=part
रिपु रिपु pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
pos=i
पश्याम्य् दृश् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
तम् तद् pos=n,g=m,c=2,n=s