Original

स तमासाद्य धर्मज्ञमुपतस्थे महाव्रतम् ।अर्जुनोऽस्मीति नामास्मै निवेद्याभ्यवदत्ततः ॥ २ ॥

Segmented

स तम् आसाद्य धर्म-ज्ञम् उपतस्थे महा-व्रतम् अर्जुनो अस्मि इति नाम अस्मै निवेद्य अभ्यवदत् ततः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
धर्म धर्म pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
उपतस्थे उपस्था pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
नाम नामन् pos=n,g=n,c=2,n=s
अस्मै इदम् pos=n,g=m,c=4,n=s
निवेद्य निवेदय् pos=vi
अभ्यवदत् अभिवद् pos=v,p=3,n=s,l=lan
ततः ततस् pos=i