Original

पुरुषश्चाप्रमेयात्मा शङ्खचक्रगदाधरः ।चतुर्भुजः पीतवासा श्यामः पद्मायतेक्षणः ॥ १९ ॥

Segmented

पुरुषः च अप्रमेय-आत्मा शङ्ख-चक्र-गदा-धरः चतुः-भुजः पीतवासा पद्म-आयत-ईक्षणः

Analysis

Word Lemma Parse
पुरुषः पुरुष pos=n,g=m,c=1,n=s
pos=i
अप्रमेय अप्रमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शङ्ख शङ्ख pos=n,comp=y
चक्र चक्र pos=n,comp=y
गदा गदा pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
चतुः चतुर् pos=n,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
पीतवासा श्याम pos=a,g=m,c=1,n=s
पद्म पद्म pos=n,comp=y
आयत आयम् pos=va,comp=y,f=part
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s