Original

अस्त्राणि मे प्रनष्टानि विविधानि महामुने ।शराश्च क्षयमापन्नाः क्षणेनैव समन्ततः ॥ १८ ॥

Segmented

अस्त्राणि मे प्रनष्टानि विविधानि महा-मुने शराः च क्षयम् आपन्नाः क्षणेन एव समन्ततः

Analysis

Word Lemma Parse
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
प्रनष्टानि प्रणश् pos=va,g=n,c=1,n=p,f=part
विविधानि विविध pos=a,g=n,c=1,n=p
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s
शराः शर pos=n,g=m,c=1,n=p
pos=i
क्षयम् क्षय pos=n,g=m,c=2,n=s
आपन्नाः आपद् pos=va,g=m,c=1,n=p,f=part
क्षणेन क्षण pos=n,g=m,c=3,n=s
एव एव pos=i
समन्ततः समन्ततः pos=i