Original

धनुरादाय तत्राहं नाशकं तस्य पूरणे ।यथा पुरा च मे वीर्यं भुजयोर्न तथाभवत् ॥ १७ ॥

Segmented

धनुः आदाय तत्र अहम् न अशकम् तस्य पूरणे यथा पुरा च मे वीर्यम् भुजयोः न तथा भवत्

Analysis

Word Lemma Parse
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
तत्र तत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
अशकम् शक् pos=v,p=1,n=s,l=lun
तस्य तद् pos=n,g=n,c=6,n=s
पूरणे पूरण pos=n,g=n,c=7,n=s
यथा यथा pos=i
पुरा पुरा pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
भुजयोः भुज pos=n,g=m,c=6,n=d
pos=i
तथा तथा pos=i
भवत् भू pos=v,p=3,n=s,l=lan