Original

पश्यतो वृष्णिदाराश्च मम ब्रह्मन्सहस्रशः ।आभीरैरनुसृत्याजौ हृताः पञ्चनदालयैः ॥ १६ ॥

Segmented

पश्यतो वृष्णि-दाराः च मम ब्रह्मन् सहस्रशः आभीरैः अनुसृत्य आजौ हृताः पञ्चनद-आलयैः

Analysis

Word Lemma Parse
पश्यतो दृश् pos=va,g=m,c=6,n=s,f=part
वृष्णि वृष्णि pos=n,comp=y
दाराः दार pos=n,g=m,c=1,n=p
pos=i
मम मद् pos=n,g=,c=6,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
सहस्रशः सहस्रशस् pos=i
आभीरैः आभीर pos=n,g=m,c=3,n=p
अनुसृत्य अनुसृ pos=vi
आजौ आजि pos=n,g=m,c=7,n=s
हृताः हृ pos=va,g=m,c=1,n=p,f=part
पञ्चनद पञ्चनद pos=n,comp=y
आलयैः आलय pos=n,g=m,c=3,n=p