Original

अश्रद्धेयमहं मन्ये विनाशं शार्ङ्गधन्वनः ।न चेह स्थातुमिच्छामि लोके कृष्णविनाकृतः ॥ १४ ॥

Segmented

अश्रद्धेयम् अहम् मन्ये विनाशम् शार्ङ्गधन्वनः न च इह स्थातुम् इच्छामि लोके कृष्ण-विनाकृतः

Analysis

Word Lemma Parse
अश्रद्धेयम् अश्रद्धेय pos=a,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
विनाशम् विनाश pos=n,g=m,c=2,n=s
शार्ङ्गधन्वनः शार्ङ्गधन्वन् pos=n,g=m,c=6,n=s
pos=i
pos=i
इह इह pos=i
स्थातुम् स्था pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
कृष्ण कृष्ण pos=n,comp=y
विनाकृतः विनाकृत pos=a,g=m,c=1,n=s